A 43-9 Yogapīṭhakramodaya

Template:NR

Manuscript culture infobox

Filmed in: A 43/9
Title: Yogapīṭhakramodaya
Dimensions: 31.5 x 6 cm x 43 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date: NS 307
Acc No.: NAK 1/38
Remarks:


Reel No. A 43-9

Inventory No. 83151

Title Yogapīṭhakramodaya

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Magadhi

Material palm-leaf

State complete but slightly damaged at margins

Size 31.5 x 6 cm

Binding Hole one in the centre-left

Folios 43

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Mahādeva

Date of Copying [NS] 307 pauṣaśudi 8 śukravāra

Place of Deposit NAK

Accession No. 1–38

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

kālānalād vyomakalāva〇sānaṃ grastaṃ yayā saṃhṛtakālam ugraṃ

tatsthā tadā tejamayīm avasthāṃ tāṃ naumi nityaṃ mahatīṃ svarūpāṃ |

namasyāmi catuḥpīṭhapīṭhadevyāṃ kuleśvaraṃ |

siddhaḥ〇 pādāsṛ(!)yoginyo gurupaṃktikramena tu |

śākinyaḥ sarvvayoginyo kṣetreyaṃ vada viprarāṭ |

pūrvvodhāryāś(!) ca ye kecit praṇipatyāvatārayet |

kulaṃ ca ku〇labhedaṃ ca kulācāraṃ kulakramaṃ |

pūjyaṃ pūjābhighātañ ca vadiṣyāmi yathārthataḥ |

rūpātītaṃ ca rūpaṃ ca padaṃ piṇḍam anukramāt |

siddhāmnāyakramāj jātaṃ di〇vyaṃ divyair nniṣevitaṃ | (fol. 1v1-4)

End

〇yogapīṭhe mahājñānaṃ kramodayasunirmalaṃ |

bhāṣitaṃ devadevena mahāvṛndasamanvitaṃ |

siddhasaṃtānayogendraḥ sarvvaśāstraviśāradaḥ |

tenāvatāritaṃ〇 divyaṃm ājñāsiddhaṃ mahodayaṃ |

bhuktimuktipradaṃ vācāsiddhipravarttakaṃ |

pūrvvoktaṃ maṇḍalaṃ kuryāt vyākhyāne lekhane pi ca |

parvve naimittike kuryā〇t kramapūjā viśeṣataḥ |

guru vidyā ca śāstraṃ ca triḥkāla pūjayet sadā |

kramaśuddhir idaṃ śāstraṃ pāramparyakramāgataṃ |

gopitavyaṃ prayatnena ku〇śalaiḥ kulaputrakaiḥ | (fol. 42v1-16r2)

Colophon

iti yogapīṭhe kramodayo nāma dvādaśaḥ paṭalaḥ || ❁ ||

oṃkārapīṭhamadhye tu mudritaṃ parameṣṭhinā |

devyādeśena saṃprāptaṃ śatasaptapraṃnakaṃ || ❁ ||

nandantu kulayoginyo nandantu///5

nandantu śrīkulācāryāḥ ye cānye kuladīkṣitāḥ || 〇 || ❁ ||

samāptaṃ śrīkramodayam iti ||

śrīmatkarāla///6 grahahetunā

prakāsitaṃ mahājñānaṃ siddhimuktiphala〇pradaṃ

yasmin deśi(!) tv idaṃ śāstraṃ gṛhe vā yatra tiṣṭhati |

///8 yogapīṭhan tu tadgṛhaṃ || ❁ ||

śrīmahādevena likhitam idaṃ pustakaṃ ||

samvat 307 pauṣaśudi 8 śukravāre | śubham a[stu]/// (fol. 43r1–4)

Microfilm Details

Reel No. A 43/9

Date of Filming 05-10-70

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 20-08-2004